Declension table of ?sukhāsvāda

Deva

MasculineSingularDualPlural
Nominativesukhāsvādaḥ sukhāsvādau sukhāsvādāḥ
Vocativesukhāsvāda sukhāsvādau sukhāsvādāḥ
Accusativesukhāsvādam sukhāsvādau sukhāsvādān
Instrumentalsukhāsvādena sukhāsvādābhyām sukhāsvādaiḥ sukhāsvādebhiḥ
Dativesukhāsvādāya sukhāsvādābhyām sukhāsvādebhyaḥ
Ablativesukhāsvādāt sukhāsvādābhyām sukhāsvādebhyaḥ
Genitivesukhāsvādasya sukhāsvādayoḥ sukhāsvādānām
Locativesukhāsvāde sukhāsvādayoḥ sukhāsvādeṣu

Compound sukhāsvāda -

Adverb -sukhāsvādam -sukhāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria