Declension table of ?sukhāsukha

Deva

NeuterSingularDualPlural
Nominativesukhāsukham sukhāsukhe sukhāsukhāni
Vocativesukhāsukha sukhāsukhe sukhāsukhāni
Accusativesukhāsukham sukhāsukhe sukhāsukhāni
Instrumentalsukhāsukhena sukhāsukhābhyām sukhāsukhaiḥ
Dativesukhāsukhāya sukhāsukhābhyām sukhāsukhebhyaḥ
Ablativesukhāsukhāt sukhāsukhābhyām sukhāsukhebhyaḥ
Genitivesukhāsukhasya sukhāsukhayoḥ sukhāsukhānām
Locativesukhāsukhe sukhāsukhayoḥ sukhāsukheṣu

Compound sukhāsukha -

Adverb -sukhāsukham -sukhāsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria