Declension table of ?sukhāsparśa

Deva

NeuterSingularDualPlural
Nominativesukhāsparśam sukhāsparśe sukhāsparśāni
Vocativesukhāsparśa sukhāsparśe sukhāsparśāni
Accusativesukhāsparśam sukhāsparśe sukhāsparśāni
Instrumentalsukhāsparśena sukhāsparśābhyām sukhāsparśaiḥ
Dativesukhāsparśāya sukhāsparśābhyām sukhāsparśebhyaḥ
Ablativesukhāsparśāt sukhāsparśābhyām sukhāsparśebhyaḥ
Genitivesukhāsparśasya sukhāsparśayoḥ sukhāsparśānām
Locativesukhāsparśe sukhāsparśayoḥ sukhāsparśeṣu

Compound sukhāsparśa -

Adverb -sukhāsparśam -sukhāsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria