Declension table of ?sukhāsparśa

Deva

MasculineSingularDualPlural
Nominativesukhāsparśaḥ sukhāsparśau sukhāsparśāḥ
Vocativesukhāsparśa sukhāsparśau sukhāsparśāḥ
Accusativesukhāsparśam sukhāsparśau sukhāsparśān
Instrumentalsukhāsparśena sukhāsparśābhyām sukhāsparśaiḥ sukhāsparśebhiḥ
Dativesukhāsparśāya sukhāsparśābhyām sukhāsparśebhyaḥ
Ablativesukhāsparśāt sukhāsparśābhyām sukhāsparśebhyaḥ
Genitivesukhāsparśasya sukhāsparśayoḥ sukhāsparśānām
Locativesukhāsparśe sukhāsparśayoḥ sukhāsparśeṣu

Compound sukhāsparśa -

Adverb -sukhāsparśam -sukhāsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria