Declension table of ?sukhāsikā

Deva

FeminineSingularDualPlural
Nominativesukhāsikā sukhāsike sukhāsikāḥ
Vocativesukhāsike sukhāsike sukhāsikāḥ
Accusativesukhāsikām sukhāsike sukhāsikāḥ
Instrumentalsukhāsikayā sukhāsikābhyām sukhāsikābhiḥ
Dativesukhāsikāyai sukhāsikābhyām sukhāsikābhyaḥ
Ablativesukhāsikāyāḥ sukhāsikābhyām sukhāsikābhyaḥ
Genitivesukhāsikāyāḥ sukhāsikayoḥ sukhāsikānām
Locativesukhāsikāyām sukhāsikayoḥ sukhāsikāsu

Adverb -sukhāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria