Declension table of ?sukhāsīna

Deva

NeuterSingularDualPlural
Nominativesukhāsīnam sukhāsīne sukhāsīnāni
Vocativesukhāsīna sukhāsīne sukhāsīnāni
Accusativesukhāsīnam sukhāsīne sukhāsīnāni
Instrumentalsukhāsīnena sukhāsīnābhyām sukhāsīnaiḥ
Dativesukhāsīnāya sukhāsīnābhyām sukhāsīnebhyaḥ
Ablativesukhāsīnāt sukhāsīnābhyām sukhāsīnebhyaḥ
Genitivesukhāsīnasya sukhāsīnayoḥ sukhāsīnānām
Locativesukhāsīne sukhāsīnayoḥ sukhāsīneṣu

Compound sukhāsīna -

Adverb -sukhāsīnam -sukhāsīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria