Declension table of ?sukhāsīna

Deva

MasculineSingularDualPlural
Nominativesukhāsīnaḥ sukhāsīnau sukhāsīnāḥ
Vocativesukhāsīna sukhāsīnau sukhāsīnāḥ
Accusativesukhāsīnam sukhāsīnau sukhāsīnān
Instrumentalsukhāsīnena sukhāsīnābhyām sukhāsīnaiḥ sukhāsīnebhiḥ
Dativesukhāsīnāya sukhāsīnābhyām sukhāsīnebhyaḥ
Ablativesukhāsīnāt sukhāsīnābhyām sukhāsīnebhyaḥ
Genitivesukhāsīnasya sukhāsīnayoḥ sukhāsīnānām
Locativesukhāsīne sukhāsīnayoḥ sukhāsīneṣu

Compound sukhāsīna -

Adverb -sukhāsīnam -sukhāsīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria