Declension table of ?sukhārthinī

Deva

FeminineSingularDualPlural
Nominativesukhārthinī sukhārthinyau sukhārthinyaḥ
Vocativesukhārthini sukhārthinyau sukhārthinyaḥ
Accusativesukhārthinīm sukhārthinyau sukhārthinīḥ
Instrumentalsukhārthinyā sukhārthinībhyām sukhārthinībhiḥ
Dativesukhārthinyai sukhārthinībhyām sukhārthinībhyaḥ
Ablativesukhārthinyāḥ sukhārthinībhyām sukhārthinībhyaḥ
Genitivesukhārthinyāḥ sukhārthinyoḥ sukhārthinīnām
Locativesukhārthinyām sukhārthinyoḥ sukhārthinīṣu

Compound sukhārthini - sukhārthinī -

Adverb -sukhārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria