Declension table of ?sukhārtha

Deva

MasculineSingularDualPlural
Nominativesukhārthaḥ sukhārthau sukhārthāḥ
Vocativesukhārtha sukhārthau sukhārthāḥ
Accusativesukhārtham sukhārthau sukhārthān
Instrumentalsukhārthena sukhārthābhyām sukhārthaiḥ sukhārthebhiḥ
Dativesukhārthāya sukhārthābhyām sukhārthebhyaḥ
Ablativesukhārthāt sukhārthābhyām sukhārthebhyaḥ
Genitivesukhārthasya sukhārthayoḥ sukhārthānām
Locativesukhārthe sukhārthayoḥ sukhārtheṣu

Compound sukhārtha -

Adverb -sukhārtham -sukhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria