Declension table of ?sukhārta

Deva

NeuterSingularDualPlural
Nominativesukhārtam sukhārte sukhārtāni
Vocativesukhārta sukhārte sukhārtāni
Accusativesukhārtam sukhārte sukhārtāni
Instrumentalsukhārtena sukhārtābhyām sukhārtaiḥ
Dativesukhārtāya sukhārtābhyām sukhārtebhyaḥ
Ablativesukhārtāt sukhārtābhyām sukhārtebhyaḥ
Genitivesukhārtasya sukhārtayoḥ sukhārtānām
Locativesukhārte sukhārtayoḥ sukhārteṣu

Compound sukhārta -

Adverb -sukhārtam -sukhārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria