Declension table of ?sukhārta

Deva

MasculineSingularDualPlural
Nominativesukhārtaḥ sukhārtau sukhārtāḥ
Vocativesukhārta sukhārtau sukhārtāḥ
Accusativesukhārtam sukhārtau sukhārtān
Instrumentalsukhārtena sukhārtābhyām sukhārtaiḥ sukhārtebhiḥ
Dativesukhārtāya sukhārtābhyām sukhārtebhyaḥ
Ablativesukhārtāt sukhārtābhyām sukhārtebhyaḥ
Genitivesukhārtasya sukhārtayoḥ sukhārtānām
Locativesukhārte sukhārtayoḥ sukhārteṣu

Compound sukhārta -

Adverb -sukhārtam -sukhārtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria