Declension table of ?sukhārohaṇa

Deva

NeuterSingularDualPlural
Nominativesukhārohaṇam sukhārohaṇe sukhārohaṇāni
Vocativesukhārohaṇa sukhārohaṇe sukhārohaṇāni
Accusativesukhārohaṇam sukhārohaṇe sukhārohaṇāni
Instrumentalsukhārohaṇena sukhārohaṇābhyām sukhārohaṇaiḥ
Dativesukhārohaṇāya sukhārohaṇābhyām sukhārohaṇebhyaḥ
Ablativesukhārohaṇāt sukhārohaṇābhyām sukhārohaṇebhyaḥ
Genitivesukhārohaṇasya sukhārohaṇayoḥ sukhārohaṇānām
Locativesukhārohaṇe sukhārohaṇayoḥ sukhārohaṇeṣu

Compound sukhārohaṇa -

Adverb -sukhārohaṇam -sukhārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria