Declension table of ?sukhārohaṇa

Deva

MasculineSingularDualPlural
Nominativesukhārohaṇaḥ sukhārohaṇau sukhārohaṇāḥ
Vocativesukhārohaṇa sukhārohaṇau sukhārohaṇāḥ
Accusativesukhārohaṇam sukhārohaṇau sukhārohaṇān
Instrumentalsukhārohaṇena sukhārohaṇābhyām sukhārohaṇaiḥ sukhārohaṇebhiḥ
Dativesukhārohaṇāya sukhārohaṇābhyām sukhārohaṇebhyaḥ
Ablativesukhārohaṇāt sukhārohaṇābhyām sukhārohaṇebhyaḥ
Genitivesukhārohaṇasya sukhārohaṇayoḥ sukhārohaṇānām
Locativesukhārohaṇe sukhārohaṇayoḥ sukhārohaṇeṣu

Compound sukhārohaṇa -

Adverb -sukhārohaṇam -sukhārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria