Declension table of ?sukhārādhyā

Deva

FeminineSingularDualPlural
Nominativesukhārādhyā sukhārādhye sukhārādhyāḥ
Vocativesukhārādhye sukhārādhye sukhārādhyāḥ
Accusativesukhārādhyām sukhārādhye sukhārādhyāḥ
Instrumentalsukhārādhyayā sukhārādhyābhyām sukhārādhyābhiḥ
Dativesukhārādhyāyai sukhārādhyābhyām sukhārādhyābhyaḥ
Ablativesukhārādhyāyāḥ sukhārādhyābhyām sukhārādhyābhyaḥ
Genitivesukhārādhyāyāḥ sukhārādhyayoḥ sukhārādhyānām
Locativesukhārādhyāyām sukhārādhyayoḥ sukhārādhyāsu

Adverb -sukhārādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria