Declension table of ?sukhārādhya

Deva

MasculineSingularDualPlural
Nominativesukhārādhyaḥ sukhārādhyau sukhārādhyāḥ
Vocativesukhārādhya sukhārādhyau sukhārādhyāḥ
Accusativesukhārādhyam sukhārādhyau sukhārādhyān
Instrumentalsukhārādhyena sukhārādhyābhyām sukhārādhyaiḥ sukhārādhyebhiḥ
Dativesukhārādhyāya sukhārādhyābhyām sukhārādhyebhyaḥ
Ablativesukhārādhyāt sukhārādhyābhyām sukhārādhyebhyaḥ
Genitivesukhārādhyasya sukhārādhyayoḥ sukhārādhyānām
Locativesukhārādhye sukhārādhyayoḥ sukhārādhyeṣu

Compound sukhārādhya -

Adverb -sukhārādhyam -sukhārādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria