Declension table of ?sukhāplavā

Deva

FeminineSingularDualPlural
Nominativesukhāplavā sukhāplave sukhāplavāḥ
Vocativesukhāplave sukhāplave sukhāplavāḥ
Accusativesukhāplavām sukhāplave sukhāplavāḥ
Instrumentalsukhāplavayā sukhāplavābhyām sukhāplavābhiḥ
Dativesukhāplavāyai sukhāplavābhyām sukhāplavābhyaḥ
Ablativesukhāplavāyāḥ sukhāplavābhyām sukhāplavābhyaḥ
Genitivesukhāplavāyāḥ sukhāplavayoḥ sukhāplavānām
Locativesukhāplavāyām sukhāplavayoḥ sukhāplavāsu

Adverb -sukhāplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria