Declension table of ?sukhāplava

Deva

NeuterSingularDualPlural
Nominativesukhāplavam sukhāplave sukhāplavāni
Vocativesukhāplava sukhāplave sukhāplavāni
Accusativesukhāplavam sukhāplave sukhāplavāni
Instrumentalsukhāplavena sukhāplavābhyām sukhāplavaiḥ
Dativesukhāplavāya sukhāplavābhyām sukhāplavebhyaḥ
Ablativesukhāplavāt sukhāplavābhyām sukhāplavebhyaḥ
Genitivesukhāplavasya sukhāplavayoḥ sukhāplavānām
Locativesukhāplave sukhāplavayoḥ sukhāplaveṣu

Compound sukhāplava -

Adverb -sukhāplavam -sukhāplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria