Declension table of ?sukhāplava

Deva

MasculineSingularDualPlural
Nominativesukhāplavaḥ sukhāplavau sukhāplavāḥ
Vocativesukhāplava sukhāplavau sukhāplavāḥ
Accusativesukhāplavam sukhāplavau sukhāplavān
Instrumentalsukhāplavena sukhāplavābhyām sukhāplavaiḥ sukhāplavebhiḥ
Dativesukhāplavāya sukhāplavābhyām sukhāplavebhyaḥ
Ablativesukhāplavāt sukhāplavābhyām sukhāplavebhyaḥ
Genitivesukhāplavasya sukhāplavayoḥ sukhāplavānām
Locativesukhāplave sukhāplavayoḥ sukhāplaveṣu

Compound sukhāplava -

Adverb -sukhāplavam -sukhāplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria