Declension table of ?sukhāpetā

Deva

FeminineSingularDualPlural
Nominativesukhāpetā sukhāpete sukhāpetāḥ
Vocativesukhāpete sukhāpete sukhāpetāḥ
Accusativesukhāpetām sukhāpete sukhāpetāḥ
Instrumentalsukhāpetayā sukhāpetābhyām sukhāpetābhiḥ
Dativesukhāpetāyai sukhāpetābhyām sukhāpetābhyaḥ
Ablativesukhāpetāyāḥ sukhāpetābhyām sukhāpetābhyaḥ
Genitivesukhāpetāyāḥ sukhāpetayoḥ sukhāpetānām
Locativesukhāpetāyām sukhāpetayoḥ sukhāpetāsu

Adverb -sukhāpetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria