Declension table of ?sukhāpeta

Deva

NeuterSingularDualPlural
Nominativesukhāpetam sukhāpete sukhāpetāni
Vocativesukhāpeta sukhāpete sukhāpetāni
Accusativesukhāpetam sukhāpete sukhāpetāni
Instrumentalsukhāpetena sukhāpetābhyām sukhāpetaiḥ
Dativesukhāpetāya sukhāpetābhyām sukhāpetebhyaḥ
Ablativesukhāpetāt sukhāpetābhyām sukhāpetebhyaḥ
Genitivesukhāpetasya sukhāpetayoḥ sukhāpetānām
Locativesukhāpete sukhāpetayoḥ sukhāpeteṣu

Compound sukhāpeta -

Adverb -sukhāpetam -sukhāpetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria