Declension table of sukhāpanna

Deva

NeuterSingularDualPlural
Nominativesukhāpannam sukhāpanne sukhāpannāni
Vocativesukhāpanna sukhāpanne sukhāpannāni
Accusativesukhāpannam sukhāpanne sukhāpannāni
Instrumentalsukhāpannena sukhāpannābhyām sukhāpannaiḥ
Dativesukhāpannāya sukhāpannābhyām sukhāpannebhyaḥ
Ablativesukhāpannāt sukhāpannābhyām sukhāpannebhyaḥ
Genitivesukhāpannasya sukhāpannayoḥ sukhāpannānām
Locativesukhāpanne sukhāpannayoḥ sukhāpanneṣu

Compound sukhāpanna -

Adverb -sukhāpannam -sukhāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria