Declension table of ?sukhāpa

Deva

NeuterSingularDualPlural
Nominativesukhāpam sukhāpe sukhāpāni
Vocativesukhāpa sukhāpe sukhāpāni
Accusativesukhāpam sukhāpe sukhāpāni
Instrumentalsukhāpena sukhāpābhyām sukhāpaiḥ
Dativesukhāpāya sukhāpābhyām sukhāpebhyaḥ
Ablativesukhāpāt sukhāpābhyām sukhāpebhyaḥ
Genitivesukhāpasya sukhāpayoḥ sukhāpānām
Locativesukhāpe sukhāpayoḥ sukhāpeṣu

Compound sukhāpa -

Adverb -sukhāpam -sukhāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria