Declension table of ?sukhāpa

Deva

MasculineSingularDualPlural
Nominativesukhāpaḥ sukhāpau sukhāpāḥ
Vocativesukhāpa sukhāpau sukhāpāḥ
Accusativesukhāpam sukhāpau sukhāpān
Instrumentalsukhāpena sukhāpābhyām sukhāpaiḥ sukhāpebhiḥ
Dativesukhāpāya sukhāpābhyām sukhāpebhyaḥ
Ablativesukhāpāt sukhāpābhyām sukhāpebhyaḥ
Genitivesukhāpasya sukhāpayoḥ sukhāpānām
Locativesukhāpe sukhāpayoḥ sukhāpeṣu

Compound sukhāpa -

Adverb -sukhāpam -sukhāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria