Declension table of ?sukhānvita

Deva

NeuterSingularDualPlural
Nominativesukhānvitam sukhānvite sukhānvitāni
Vocativesukhānvita sukhānvite sukhānvitāni
Accusativesukhānvitam sukhānvite sukhānvitāni
Instrumentalsukhānvitena sukhānvitābhyām sukhānvitaiḥ
Dativesukhānvitāya sukhānvitābhyām sukhānvitebhyaḥ
Ablativesukhānvitāt sukhānvitābhyām sukhānvitebhyaḥ
Genitivesukhānvitasya sukhānvitayoḥ sukhānvitānām
Locativesukhānvite sukhānvitayoḥ sukhānviteṣu

Compound sukhānvita -

Adverb -sukhānvitam -sukhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria