Declension table of ?sukhānvita

Deva

MasculineSingularDualPlural
Nominativesukhānvitaḥ sukhānvitau sukhānvitāḥ
Vocativesukhānvita sukhānvitau sukhānvitāḥ
Accusativesukhānvitam sukhānvitau sukhānvitān
Instrumentalsukhānvitena sukhānvitābhyām sukhānvitaiḥ sukhānvitebhiḥ
Dativesukhānvitāya sukhānvitābhyām sukhānvitebhyaḥ
Ablativesukhānvitāt sukhānvitābhyām sukhānvitebhyaḥ
Genitivesukhānvitasya sukhānvitayoḥ sukhānvitānām
Locativesukhānvite sukhānvitayoḥ sukhānviteṣu

Compound sukhānvita -

Adverb -sukhānvitam -sukhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria