Declension table of ?sukhānubhava

Deva

MasculineSingularDualPlural
Nominativesukhānubhavaḥ sukhānubhavau sukhānubhavāḥ
Vocativesukhānubhava sukhānubhavau sukhānubhavāḥ
Accusativesukhānubhavam sukhānubhavau sukhānubhavān
Instrumentalsukhānubhavena sukhānubhavābhyām sukhānubhavaiḥ sukhānubhavebhiḥ
Dativesukhānubhavāya sukhānubhavābhyām sukhānubhavebhyaḥ
Ablativesukhānubhavāt sukhānubhavābhyām sukhānubhavebhyaḥ
Genitivesukhānubhavasya sukhānubhavayoḥ sukhānubhavānām
Locativesukhānubhave sukhānubhavayoḥ sukhānubhaveṣu

Compound sukhānubhava -

Adverb -sukhānubhavam -sukhānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria