Declension table of ?sukhānta

Deva

NeuterSingularDualPlural
Nominativesukhāntam sukhānte sukhāntāni
Vocativesukhānta sukhānte sukhāntāni
Accusativesukhāntam sukhānte sukhāntāni
Instrumentalsukhāntena sukhāntābhyām sukhāntaiḥ
Dativesukhāntāya sukhāntābhyām sukhāntebhyaḥ
Ablativesukhāntāt sukhāntābhyām sukhāntebhyaḥ
Genitivesukhāntasya sukhāntayoḥ sukhāntānām
Locativesukhānte sukhāntayoḥ sukhānteṣu

Compound sukhānta -

Adverb -sukhāntam -sukhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria