Declension table of ?sukhānanda

Deva

MasculineSingularDualPlural
Nominativesukhānandaḥ sukhānandau sukhānandāḥ
Vocativesukhānanda sukhānandau sukhānandāḥ
Accusativesukhānandam sukhānandau sukhānandān
Instrumentalsukhānandena sukhānandābhyām sukhānandaiḥ sukhānandebhiḥ
Dativesukhānandāya sukhānandābhyām sukhānandebhyaḥ
Ablativesukhānandāt sukhānandābhyām sukhānandebhyaḥ
Genitivesukhānandasya sukhānandayoḥ sukhānandānām
Locativesukhānande sukhānandayoḥ sukhānandeṣu

Compound sukhānanda -

Adverb -sukhānandam -sukhānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria