Declension table of ?sukhāloka

Deva

NeuterSingularDualPlural
Nominativesukhālokam sukhāloke sukhālokāni
Vocativesukhāloka sukhāloke sukhālokāni
Accusativesukhālokam sukhāloke sukhālokāni
Instrumentalsukhālokena sukhālokābhyām sukhālokaiḥ
Dativesukhālokāya sukhālokābhyām sukhālokebhyaḥ
Ablativesukhālokāt sukhālokābhyām sukhālokebhyaḥ
Genitivesukhālokasya sukhālokayoḥ sukhālokānām
Locativesukhāloke sukhālokayoḥ sukhālokeṣu

Compound sukhāloka -

Adverb -sukhālokam -sukhālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria