Declension table of ?sukhāloka

Deva

MasculineSingularDualPlural
Nominativesukhālokaḥ sukhālokau sukhālokāḥ
Vocativesukhāloka sukhālokau sukhālokāḥ
Accusativesukhālokam sukhālokau sukhālokān
Instrumentalsukhālokena sukhālokābhyām sukhālokaiḥ sukhālokebhiḥ
Dativesukhālokāya sukhālokābhyām sukhālokebhyaḥ
Ablativesukhālokāt sukhālokābhyām sukhālokebhyaḥ
Genitivesukhālokasya sukhālokayoḥ sukhālokānām
Locativesukhāloke sukhālokayoḥ sukhālokeṣu

Compound sukhāloka -

Adverb -sukhālokam -sukhālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria