Declension table of ?sukhākara

Deva

MasculineSingularDualPlural
Nominativesukhākaraḥ sukhākarau sukhākarāḥ
Vocativesukhākara sukhākarau sukhākarāḥ
Accusativesukhākaram sukhākarau sukhākarān
Instrumentalsukhākareṇa sukhākarābhyām sukhākaraiḥ sukhākarebhiḥ
Dativesukhākarāya sukhākarābhyām sukhākarebhyaḥ
Ablativesukhākarāt sukhākarābhyām sukhākarebhyaḥ
Genitivesukhākarasya sukhākarayoḥ sukhākarāṇām
Locativesukhākare sukhākarayoḥ sukhākareṣu

Compound sukhākara -

Adverb -sukhākaram -sukhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria