Declension table of ?sukhāgata

Deva

NeuterSingularDualPlural
Nominativesukhāgatam sukhāgate sukhāgatāni
Vocativesukhāgata sukhāgate sukhāgatāni
Accusativesukhāgatam sukhāgate sukhāgatāni
Instrumentalsukhāgatena sukhāgatābhyām sukhāgataiḥ
Dativesukhāgatāya sukhāgatābhyām sukhāgatebhyaḥ
Ablativesukhāgatāt sukhāgatābhyām sukhāgatebhyaḥ
Genitivesukhāgatasya sukhāgatayoḥ sukhāgatānām
Locativesukhāgate sukhāgatayoḥ sukhāgateṣu

Compound sukhāgata -

Adverb -sukhāgatam -sukhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria