Declension table of ?sukhādi

Deva

NeuterSingularDualPlural
Nominativesukhādi sukhādinī sukhādīni
Vocativesukhādi sukhādinī sukhādīni
Accusativesukhādi sukhādinī sukhādīni
Instrumentalsukhādinā sukhādibhyām sukhādibhiḥ
Dativesukhādine sukhādibhyām sukhādibhyaḥ
Ablativesukhādinaḥ sukhādibhyām sukhādibhyaḥ
Genitivesukhādinaḥ sukhādinoḥ sukhādīnām
Locativesukhādini sukhādinoḥ sukhādiṣu

Compound sukhādi -

Adverb -sukhādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria