Declension table of ?sukhādi

Deva

MasculineSingularDualPlural
Nominativesukhādiḥ sukhādī sukhādayaḥ
Vocativesukhāde sukhādī sukhādayaḥ
Accusativesukhādim sukhādī sukhādīn
Instrumentalsukhādinā sukhādibhyām sukhādibhiḥ
Dativesukhādaye sukhādibhyām sukhādibhyaḥ
Ablativesukhādeḥ sukhādibhyām sukhādibhyaḥ
Genitivesukhādeḥ sukhādyoḥ sukhādīnām
Locativesukhādau sukhādyoḥ sukhādiṣu

Compound sukhādi -

Adverb -sukhādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria