Declension table of ?sukhādhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesukhādhiṣṭhānam sukhādhiṣṭhāne sukhādhiṣṭhānāni
Vocativesukhādhiṣṭhāna sukhādhiṣṭhāne sukhādhiṣṭhānāni
Accusativesukhādhiṣṭhānam sukhādhiṣṭhāne sukhādhiṣṭhānāni
Instrumentalsukhādhiṣṭhānena sukhādhiṣṭhānābhyām sukhādhiṣṭhānaiḥ
Dativesukhādhiṣṭhānāya sukhādhiṣṭhānābhyām sukhādhiṣṭhānebhyaḥ
Ablativesukhādhiṣṭhānāt sukhādhiṣṭhānābhyām sukhādhiṣṭhānebhyaḥ
Genitivesukhādhiṣṭhānasya sukhādhiṣṭhānayoḥ sukhādhiṣṭhānānām
Locativesukhādhiṣṭhāne sukhādhiṣṭhānayoḥ sukhādhiṣṭhāneṣu

Compound sukhādhiṣṭhāna -

Adverb -sukhādhiṣṭhānam -sukhādhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria