Declension table of ?sukhābhyudayikā

Deva

FeminineSingularDualPlural
Nominativesukhābhyudayikā sukhābhyudayike sukhābhyudayikāḥ
Vocativesukhābhyudayike sukhābhyudayike sukhābhyudayikāḥ
Accusativesukhābhyudayikām sukhābhyudayike sukhābhyudayikāḥ
Instrumentalsukhābhyudayikayā sukhābhyudayikābhyām sukhābhyudayikābhiḥ
Dativesukhābhyudayikāyai sukhābhyudayikābhyām sukhābhyudayikābhyaḥ
Ablativesukhābhyudayikāyāḥ sukhābhyudayikābhyām sukhābhyudayikābhyaḥ
Genitivesukhābhyudayikāyāḥ sukhābhyudayikayoḥ sukhābhyudayikānām
Locativesukhābhyudayikāyām sukhābhyudayikayoḥ sukhābhyudayikāsu

Adverb -sukhābhyudayikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria