Declension table of ?sukhābhiyojya

Deva

NeuterSingularDualPlural
Nominativesukhābhiyojyam sukhābhiyojye sukhābhiyojyāni
Vocativesukhābhiyojya sukhābhiyojye sukhābhiyojyāni
Accusativesukhābhiyojyam sukhābhiyojye sukhābhiyojyāni
Instrumentalsukhābhiyojyena sukhābhiyojyābhyām sukhābhiyojyaiḥ
Dativesukhābhiyojyāya sukhābhiyojyābhyām sukhābhiyojyebhyaḥ
Ablativesukhābhiyojyāt sukhābhiyojyābhyām sukhābhiyojyebhyaḥ
Genitivesukhābhiyojyasya sukhābhiyojyayoḥ sukhābhiyojyānām
Locativesukhābhiyojye sukhābhiyojyayoḥ sukhābhiyojyeṣu

Compound sukhābhiyojya -

Adverb -sukhābhiyojyam -sukhābhiyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria