Declension table of ?sukhābhilāṣa

Deva

MasculineSingularDualPlural
Nominativesukhābhilāṣaḥ sukhābhilāṣau sukhābhilāṣāḥ
Vocativesukhābhilāṣa sukhābhilāṣau sukhābhilāṣāḥ
Accusativesukhābhilāṣam sukhābhilāṣau sukhābhilāṣān
Instrumentalsukhābhilāṣeṇa sukhābhilāṣābhyām sukhābhilāṣaiḥ sukhābhilāṣebhiḥ
Dativesukhābhilāṣāya sukhābhilāṣābhyām sukhābhilāṣebhyaḥ
Ablativesukhābhilāṣāt sukhābhilāṣābhyām sukhābhilāṣebhyaḥ
Genitivesukhābhilāṣasya sukhābhilāṣayoḥ sukhābhilāṣāṇām
Locativesukhābhilāṣe sukhābhilāṣayoḥ sukhābhilāṣeṣu

Compound sukhābhilāṣa -

Adverb -sukhābhilāṣam -sukhābhilāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria