Declension table of ?sukhaṃsuṇa

Deva

MasculineSingularDualPlural
Nominativesukhaṃsuṇaḥ sukhaṃsuṇau sukhaṃsuṇāḥ
Vocativesukhaṃsuṇa sukhaṃsuṇau sukhaṃsuṇāḥ
Accusativesukhaṃsuṇam sukhaṃsuṇau sukhaṃsuṇān
Instrumentalsukhaṃsuṇena sukhaṃsuṇābhyām sukhaṃsuṇaiḥ sukhaṃsuṇebhiḥ
Dativesukhaṃsuṇāya sukhaṃsuṇābhyām sukhaṃsuṇebhyaḥ
Ablativesukhaṃsuṇāt sukhaṃsuṇābhyām sukhaṃsuṇebhyaḥ
Genitivesukhaṃsuṇasya sukhaṃsuṇayoḥ sukhaṃsuṇānām
Locativesukhaṃsuṇe sukhaṃsuṇayoḥ sukhaṃsuṇeṣu

Compound sukhaṃsuṇa -

Adverb -sukhaṃsuṇam -sukhaṃsuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria