Declension table of ?sukhaṅkarī

Deva

FeminineSingularDualPlural
Nominativesukhaṅkarī sukhaṅkaryau sukhaṅkaryaḥ
Vocativesukhaṅkari sukhaṅkaryau sukhaṅkaryaḥ
Accusativesukhaṅkarīm sukhaṅkaryau sukhaṅkarīḥ
Instrumentalsukhaṅkaryā sukhaṅkarībhyām sukhaṅkarībhiḥ
Dativesukhaṅkaryai sukhaṅkarībhyām sukhaṅkarībhyaḥ
Ablativesukhaṅkaryāḥ sukhaṅkarībhyām sukhaṅkarībhyaḥ
Genitivesukhaṅkaryāḥ sukhaṅkaryoḥ sukhaṅkarīṇām
Locativesukhaṅkaryām sukhaṅkaryoḥ sukhaṅkarīṣu

Compound sukhaṅkari - sukhaṅkarī -

Adverb -sukhaṅkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria