Declension table of ?sukhaṅkara

Deva

NeuterSingularDualPlural
Nominativesukhaṅkaram sukhaṅkare sukhaṅkarāṇi
Vocativesukhaṅkara sukhaṅkare sukhaṅkarāṇi
Accusativesukhaṅkaram sukhaṅkare sukhaṅkarāṇi
Instrumentalsukhaṅkareṇa sukhaṅkarābhyām sukhaṅkaraiḥ
Dativesukhaṅkarāya sukhaṅkarābhyām sukhaṅkarebhyaḥ
Ablativesukhaṅkarāt sukhaṅkarābhyām sukhaṅkarebhyaḥ
Genitivesukhaṅkarasya sukhaṅkarayoḥ sukhaṅkarāṇām
Locativesukhaṅkare sukhaṅkarayoḥ sukhaṅkareṣu

Compound sukhaṅkara -

Adverb -sukhaṅkaram -sukhaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria