Declension table of ?sukhaṅkara

Deva

MasculineSingularDualPlural
Nominativesukhaṅkaraḥ sukhaṅkarau sukhaṅkarāḥ
Vocativesukhaṅkara sukhaṅkarau sukhaṅkarāḥ
Accusativesukhaṅkaram sukhaṅkarau sukhaṅkarān
Instrumentalsukhaṅkareṇa sukhaṅkarābhyām sukhaṅkaraiḥ sukhaṅkarebhiḥ
Dativesukhaṅkarāya sukhaṅkarābhyām sukhaṅkarebhyaḥ
Ablativesukhaṅkarāt sukhaṅkarābhyām sukhaṅkarebhyaḥ
Genitivesukhaṅkarasya sukhaṅkarayoḥ sukhaṅkarāṇām
Locativesukhaṅkare sukhaṅkarayoḥ sukhaṅkareṣu

Compound sukhaṅkara -

Adverb -sukhaṅkaram -sukhaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria