Declension table of ?sukeśībhārya

Deva

NeuterSingularDualPlural
Nominativesukeśībhāryam sukeśībhārye sukeśībhāryāṇi
Vocativesukeśībhārya sukeśībhārye sukeśībhāryāṇi
Accusativesukeśībhāryam sukeśībhārye sukeśībhāryāṇi
Instrumentalsukeśībhāryeṇa sukeśībhāryābhyām sukeśībhāryaiḥ
Dativesukeśībhāryāya sukeśībhāryābhyām sukeśībhāryebhyaḥ
Ablativesukeśībhāryāt sukeśībhāryābhyām sukeśībhāryebhyaḥ
Genitivesukeśībhāryasya sukeśībhāryayoḥ sukeśībhāryāṇām
Locativesukeśībhārye sukeśībhāryayoḥ sukeśībhāryeṣu

Compound sukeśībhārya -

Adverb -sukeśībhāryam -sukeśībhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria