Declension table of ?sukeśānta

Deva

NeuterSingularDualPlural
Nominativesukeśāntam sukeśānte sukeśāntāni
Vocativesukeśānta sukeśānte sukeśāntāni
Accusativesukeśāntam sukeśānte sukeśāntāni
Instrumentalsukeśāntena sukeśāntābhyām sukeśāntaiḥ
Dativesukeśāntāya sukeśāntābhyām sukeśāntebhyaḥ
Ablativesukeśāntāt sukeśāntābhyām sukeśāntebhyaḥ
Genitivesukeśāntasya sukeśāntayoḥ sukeśāntānām
Locativesukeśānte sukeśāntayoḥ sukeśānteṣu

Compound sukeśānta -

Adverb -sukeśāntam -sukeśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria