Declension table of sukavitā

Deva

FeminineSingularDualPlural
Nominativesukavitā sukavite sukavitāḥ
Vocativesukavite sukavite sukavitāḥ
Accusativesukavitām sukavite sukavitāḥ
Instrumentalsukavitayā sukavitābhyām sukavitābhiḥ
Dativesukavitāyai sukavitābhyām sukavitābhyaḥ
Ablativesukavitāyāḥ sukavitābhyām sukavitābhyaḥ
Genitivesukavitāyāḥ sukavitayoḥ sukavitānām
Locativesukavitāyām sukavitayoḥ sukavitāsu

Adverb -sukavitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria