Declension table of ?sukavihṛdayānandinī

Deva

FeminineSingularDualPlural
Nominativesukavihṛdayānandinī sukavihṛdayānandinyau sukavihṛdayānandinyaḥ
Vocativesukavihṛdayānandini sukavihṛdayānandinyau sukavihṛdayānandinyaḥ
Accusativesukavihṛdayānandinīm sukavihṛdayānandinyau sukavihṛdayānandinīḥ
Instrumentalsukavihṛdayānandinyā sukavihṛdayānandinībhyām sukavihṛdayānandinībhiḥ
Dativesukavihṛdayānandinyai sukavihṛdayānandinībhyām sukavihṛdayānandinībhyaḥ
Ablativesukavihṛdayānandinyāḥ sukavihṛdayānandinībhyām sukavihṛdayānandinībhyaḥ
Genitivesukavihṛdayānandinyāḥ sukavihṛdayānandinyoḥ sukavihṛdayānandinīnām
Locativesukavihṛdayānandinyām sukavihṛdayānandinyoḥ sukavihṛdayānandinīṣu

Compound sukavihṛdayānandini - sukavihṛdayānandinī -

Adverb -sukavihṛdayānandini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria