Declension table of ?sukaratva

Deva

NeuterSingularDualPlural
Nominativesukaratvam sukaratve sukaratvāni
Vocativesukaratva sukaratve sukaratvāni
Accusativesukaratvam sukaratve sukaratvāni
Instrumentalsukaratvena sukaratvābhyām sukaratvaiḥ
Dativesukaratvāya sukaratvābhyām sukaratvebhyaḥ
Ablativesukaratvāt sukaratvābhyām sukaratvebhyaḥ
Genitivesukaratvasya sukaratvayoḥ sukaratvānām
Locativesukaratve sukaratvayoḥ sukaratveṣu

Compound sukaratva -

Adverb -sukaratvam -sukaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria