Declension table of ?sukarasandhi

Deva

MasculineSingularDualPlural
Nominativesukarasandhiḥ sukarasandhī sukarasandhayaḥ
Vocativesukarasandhe sukarasandhī sukarasandhayaḥ
Accusativesukarasandhim sukarasandhī sukarasandhīn
Instrumentalsukarasandhinā sukarasandhibhyām sukarasandhibhiḥ
Dativesukarasandhaye sukarasandhibhyām sukarasandhibhyaḥ
Ablativesukarasandheḥ sukarasandhibhyām sukarasandhibhyaḥ
Genitivesukarasandheḥ sukarasandhyoḥ sukarasandhīnām
Locativesukarasandhau sukarasandhyoḥ sukarasandhiṣu

Compound sukarasandhi -

Adverb -sukarasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria