Declension table of ?sukalpitā

Deva

FeminineSingularDualPlural
Nominativesukalpitā sukalpite sukalpitāḥ
Vocativesukalpite sukalpite sukalpitāḥ
Accusativesukalpitām sukalpite sukalpitāḥ
Instrumentalsukalpitayā sukalpitābhyām sukalpitābhiḥ
Dativesukalpitāyai sukalpitābhyām sukalpitābhyaḥ
Ablativesukalpitāyāḥ sukalpitābhyām sukalpitābhyaḥ
Genitivesukalpitāyāḥ sukalpitayoḥ sukalpitānām
Locativesukalpitāyām sukalpitayoḥ sukalpitāsu

Adverb -sukalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria