Declension table of ?sukalpita

Deva

MasculineSingularDualPlural
Nominativesukalpitaḥ sukalpitau sukalpitāḥ
Vocativesukalpita sukalpitau sukalpitāḥ
Accusativesukalpitam sukalpitau sukalpitān
Instrumentalsukalpitena sukalpitābhyām sukalpitaiḥ sukalpitebhiḥ
Dativesukalpitāya sukalpitābhyām sukalpitebhyaḥ
Ablativesukalpitāt sukalpitābhyām sukalpitebhyaḥ
Genitivesukalpitasya sukalpitayoḥ sukalpitānām
Locativesukalpite sukalpitayoḥ sukalpiteṣu

Compound sukalpita -

Adverb -sukalpitam -sukalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria